B 128-4 Durgābhaktitaraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 128/4
Title: Durgābhaktitaraṅgiṇī
Dimensions: 22.5 x 7 cm x 84 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1515
Remarks:


Reel No. B 128-4 Inventory No. 19854

Title Durgābhaktitaraṃgiṇī

Author King dhīrasiṃhadeva

Subject Śaivatantra

Language Sanskrit

Reference SSP, p.62b, no. 2330

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 7.0 cm

Folios 89

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 792?

Place of Deposit NAK

Accession No. 1/1515

Manuscript Features

MS continues in different hands on the fols.48r– 71r

Excerpts

Beginning

 ❖  oṃ namaḥ śivāya

athāgamatharāṇādi(!)pramānapariniṣṭhita (!) || 

duggā(!)nmavavidhānasya prayogollikhyate(2) dhunā || 

tatrāśvinaśuklaprati (!) prātaḥ snānaśuci (!) śukradivāsā (!) suprakṣānnita(!)pānnipādauḥ(!) dabdapāṇi(3)r(!) ācānnodāmaya(!) śuddhāsane prāṅmukhopanniṣṭhā (!) yajamānaḥ strayaja (!) manaḥṃ (!) brāmhaṇadvārā voḥ (!) pūrvāhne śu(4)bhe ragne(!) śobhanamuhūtte (!) dauvajña(!)nivedite vā pūjā yogya śubhe | dārumaṇi[ma]ya(!)gṛhe caturasra caturhasta(5)daigghaṇodaranibha(!)vedikānvite pañcavarṇarajobhiḥ padmākāraṃḥ(!) maṇḍalam ālikhya tamadhe (!) naraṃ…  (fol. 1v1–5)

End

yasya kṣīrasamudra(!)yaśaso rāmasya saumitrirata(!)

kṣauṇimaṇḍalamaṇḍalā vijaya(2)te śrīcandrasiṃho jaḥ (!) || 

yāvad gaṃgātaraṃgas tava lati(!)jaṭāmaṇḍalaṃ candramaule(!) | 

(dvāṅga(!)vayāvad †uccair adhiva(3)sati premavadvā(!) bhavānī || 

mallīmālā nu kāśiraśiśaśikālā(!) yāvad etasya tovatra(!)

kṛttir (!) śrīdhī(4)rasiṃhakṣitipatitilakasya(!)yam uvyāñ(!) cakāstu || (fol. 89r1–4)

Colophon

|| iti samastaprakriyāvirājā(!)mānada(5)litavipu(!)rājamānamahārājādhirājadurggābhaktiparāyaṇaśrīdarppanārāyaṇadevātmajasama(6)staprakriyālaṃkṛtanṛpativaravīraśrīdhīrasiṃhadevānāṃ samaravijayinā (!) kṛtau durggābhakti(1)(taraṃgi)ṇī palipūrṇṇā (!) || || samvat 792 (!) pauṣavadi trodaśyā (!) tithau saṃpūrṇṇa (!) kṛtaṃ || śubham (2)astu || 

yādṛṣṭhaṃ (!)…

na dīyate (3) … śrīr astu || || (fol. 89r4–6&v1–3)

Microfilm Details

Reel No. B 128/4

Date of Filming 12-10-1971

Exposures 93

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-09-2007

Bibliography